Friday, August 14, 2020

Spoken Sanskrit...

 कीदृश भोजनं खादितुं  इच्छसि त्वं ?

What kind of food do you like to eat?

अहं  अन्नं खादितुं इछामि |

I like to eat rice.

अध्भुतं | अन्नेन सहा कीदृश व्यञ्जनानि खादितुं  इच्छसि त्वं |

Great! Along with rice what do you like to eat?

अनॆन सहा आज्यं, सूपं, शाकं , उपसेचनम्, उपदंशं, क्वथित, विविध व्यञ्जनानि ,रक्तफलस्य रसं, पायसान्नं, च ददि खादितुम् इच्छामि |

Along with rice I like to eat ghee, dhal, vegetable(curries), chutney, sambhar, tomato rasam, rice pudding and curd.

समीचीनं! भोजनान्तरं त्वं किं करोसि?

Great! After meals what do you do?

भोजनान्तरं अहं हस्तं च पादौ प्रक्षालयामि !

After meals I wash my hand(s), legs.

अध्भुतं! तदनन्तरम् किं करोसि?

great! And after that what do you do?

तदनन्तरम् थम्बूलम् लभति चेत् अहं एला लवङ्ग पूकी फल मुक्ता चूर्णेन शा तम्बूलवल्लि दलानि चर्वयामि |

After that if available I will chew betel leaves with cardamom, cloves, sea-shell calcu, & betel nuts.

परमाध्भुतं! तत् पश्चात् किं करोसि ?

Very excellent. And after that ?

तत् पश्चात् संयम प्राप्नोति चेत्  विश्रामं करोमि !

After that I will take rest for sometime.